Daśamodhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

दशमोधिकारः

daśamodhikāraḥ

uddānam|
ādiḥ siddhiḥ śaraṇaṃ gotraṃ citte tathaiva cotpādaḥ|
svaparārthastatvārthaḥ prabhāvaparipākabodhiśca||1||

eṣa ca bodhyadhikāra ādimārabhya yāvat bodhipaṭalānusāreṇānugantavyaḥ|
adhimuktiprabhedalakṣaṇavibhāge ślokau|

jātā-jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca|
abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca||2||

jātā atītapratyutpannā| ajātā anāgatā| grāhikā ādhyātmikā[kī] yayālambanamadhimucyate| grāhyabhūtā bāhyā yānā[mā] lambanatvenādhimucyate| mitrādāttā audārikī| svātmataḥ sūkṣmā| bhrāntikā hīnā viparītādhimokṣāt| abhrāntikā praśāntā [praṇītā]| āmukhā antike samavahitapratyayatvāt| anāmukhā dūre viparyayāt| ghoṣācārā śrutamayī| eṣikā cintāmayī| īkṣikā bhāvanāmayī pratyavekṣaṇāt|

hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā 'nāvṛtā ca|
yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ||3||

hāryā mṛdvī| vyavakīrṇā madhyā| avyavakīrṇā vipakṣairadhimātrā| hinā 'nyayāne| udārāmahāyāne| āvṛtā sāvaraṇā viśeṣagamanāya| anāvṛtā nirāvaraṇā| yuktā sātatyasatkṛtyaprayogāt| ayuktā tadvirahitā| saṃbhṛtādhigamayogyā| asaṃbhṛtā viparyayāt| gāḍhaṃ viṣṭā bhūmipraviṣṭā| dūragā pariśiṣṭāsu bhūmiṣu|

adhimuktiparipanthe trayaḥ ślokāḥ|
amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ|
kumitraṃ śubhadaurbalyamayoniśomanaskriyā||4||

jātāyā amanasikārabāhulyaṃ paripanthaḥ| ajātāyāḥ kauśīdyam, grāhyagrāhakabhūtāyā yogavibhramaḥ, tathaivābhiniveśāt| mitrādāttāyāḥ kumitram, viparītagrāhaṇāt| svātmato'dhimukteḥ kuśalamūladaurbalyam| abhrāntāyā ayoniśo amanasikāraḥ [manasikāraḥ] paripanthastadvirodhitvāt|

pramādo'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā|
śamamātrābhimānaśca tathā 'parijayo mataḥ||5||

āmukhāyāḥ pramādaḥ, tasyā apramādakṛtatvāt| ghoṣācārāyā alpaśrutatvam, nītārthasūtrāntāśravaṇāt| eṣikāyāḥ śrutamātrasaṃtuṣṭatvamalpacintāsaṃtuṣṭatvaṃ ca| īkṣikāyāścintāmātrasaṃtuṣṭatvaṃ śamathamātrābhimānaśca| hāryāvyavakīrṇayoraparijayaḥ paripanthaḥ|

anudvegastathodvega āvṛttiścāpyayuktatā|
asaṃbhṛtiśca vijñeyā'dhimuktiparipanthatā||6||

hīnāyā anudvegaḥ saṃsārāt| udārāyā udvegaḥ anāvṛtāyāścāvṛtiḥ| yuktāyā ayuktatā| saṃbhṛtāyā asaṃbhṛtiḥ paripanthaḥ|

adhimuktāvanuśaṃse pañca ślokāḥ|
puṇyaṃ mahadakaukṛtyaṃ saumanasyaṃ sukhaṃ mahat|
avipraṇāśaḥ sthairyaṃ na viśeṣagamanaṃ tathā||7||

dharmābhisamayaścātha svaparārthāptirūttamā|
kṣiprābhijñatvamete hi anuśaṃsādhimuktitaḥ||8||

jātāyāṃ pratyutpannāyāṃ puṇyaṃ mahat| atītāyāmakaukṛtyamavipratisārāt| grāhikāyāṃ grāhyabhūtāyāṃ ca mahatsaumanasyaṃ samādhiyogāt| kalyāṇamitrajanitāyāmavipraṇāśaḥ| svayamadhimuktau sthairyam| bhrā[abhrā]ntikāyāmāmukhāyāṃ śrutamayādikāyāṃ ca yāvat madhyāyāṃ viśeṣagamanam| adhimātrāyāṃ dharmābhisamayaḥ| hīnāyāṃ svārthaprāptiḥ| udārāyāṃ parārthaprāptiḥ paramā| anāvṛtayuktasaṃbhṛtādiṣu śuklapakṣāsu kṣiprābhijñatvamanuśaṃsaḥ|

kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām|
bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām||9||

yatha śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitako yathā kūrmaścāsau jalavivarake saṃkucitakaḥ| yathā bhṛtyo nityamupacakitamūrtirvicarati| yathā rājā ājñāviṣaye vaśa[cakra?]vartī viharati|

tathā kāmisthātṛsvaparajanakṛtyārthamudite
viśeṣo vijñeyaḥ satatamadhimuktyā vividhayā|
mahāyāne tasya vidhivadiha matvā paramatāṃ
bhṛśaṃ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt||10||

api khalu kāmināmadhimuktiḥ śvasadṛśī laukikasamādhigatānāṃ kūrmaprakhyāsvārthavatāṃ bhṛtyopamā| rājaprakhyā parārthavatām| etamevārthaṃ pareṇopapādya mahāyānādhimuktau samādāpayati|

adhimuktilayapratiṣedhe ślokāḥ [kaḥ]|
manuṣa[ṣya]bhūtāḥ saṃbodhiṃ prāpnuvanti pratikṣaṇam|
aprameyā yataḥ sattvā layaṃ nāto'dhivāsayet||11||

tribhiḥ kāraṇairlayo na yuktaḥ| yato manuṣa[ṣya]bhūtā bodhiṃ prāpnuvanti| nityaṃ prāpnuvanti| aprameyāśca prāpnuvanti|

adhimuktipuṇyaviśeṣaṇe dvau ślokau|
yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat|
na tu svayaṃ sa bhuñjānastathā puṇyamahodayaḥ||12||

sūtrokto labhyate dharmātparārthāśrayadeśitāt|
na tu svārthāśrayāddharmāddeśitādupalabhyate||13||

yathā bhojanaṃ dadataḥ puṇyamutpadyate parārthādhikārāt| na tu svayaṃ bhuñjānasya svārthādhikārāt| evaṃ parārthāśrayadeśitāt mahāyānadharmātteṣu teṣu [mahāyāna] sūtreṣūktaḥ puṇyodayo mahāllabhyate| na tu svārthāśrayadeśitāt śrāvakayānadharmāt|

adhimuktiphalaparigrahe ślokaḥ|
iti vipulagatau mahogha[mahārya]dharme janiya [parijanayan ?] sadā
matimānmahādhimuktim|
vipulasatatapuṇyatadvivṛddhiṃ vrajati guṇairasamairmahātmatāṃ ca||14||

yatra yādṛśyādhimuktyā yo yatphalaṃ parigṛhṇāti| vistīrṇe mahāyānadharme 'pari[hā]ṇī[parijananī?] yayodārādhimuktyā matimān trividhaṃ phalaṃ parigṛhṇāti| vipulapuṇyavṛddhiṃ tasyā evādhimuktervṛddhiṃ taddhetukāṃ cātulyaguṇamahātmatāṃ buddhatvam|

|| mahāyānasūtrālaṃkāre adhimuktyadhikāro daśamaḥ||